PRAJNAPARAMITA HRDAYA SUTRA

[Atha prajnaparamita hrdaya sutram namah sarvajnaya]

Aryavalokitesvara bodhisattvo gambhirayam
prajnaparamitayam caryam caramano vyavalokayati
sma panca skandah. Tams ca svabhava sunyan pasyati
sma.

Iha sariputra rupam sunyata sunyataiva rupam
rupanna prithak sunyata sunyataya na prithak rupam
yad rupam sa sunyataya sunyata tad rupam. Evam eva
vedana samjna samskara vijnanani.

Iha sariputra sarva dharmah sunyata laksana
anutpanna aniruddha amala na vimala nona na
paripurnah. Tasmac sariputra sunyatayam na rupam
na vedana na samjna na samskara na vijnanani.

Na caksuh srota ghrana jihva kaya manamsi. Na rupa
sabda gandha rasa sparstavya dharmah. Na caksur
dhatur yavan na mano vijnana dhatuh. Na vidya
navidya na vidya-ksayo navidya-ksayo yavan na
jaramaranam na jaramarana-ksayo na duhkha
samudaya nirodha marga na jnanam na praptir
apraptitvena.

Bodhisattvasya prajna paramitam
asritya viharaty-a-cittavaranah cittavarana nastitvad
atrasto viparya satikrantho nisthanirvanah.
Tryadhvavyavasthitah sarvabuddhah
prajnaparamitam asrityanuttaram samyaksambodhim
abhisambuddhah.

* Tasmaj jnatavyo prajnaparamita
mahamantro mahavidyamantro “nuttaramantro
samasama-mantrah sarvaduhkha prasamanah satyam
amithyatvat prajnaparamitayam ukto mantrah.

Tadyatha : gate gate paragate parasamgate bodhi svaha.

Iti prajna paramita hridayam samaptam. *